A 445-11 Cūlikāsthāpanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 445/11
Title: Cūlikāsthāpanavidhi
Dimensions: 26 x 11.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 823
Acc No.: NAK 1/527
Remarks:


Reel No. A 445-11 Inventory No. 15521

Title Cūlikāsthāpanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State Complete

Size 26.0 x 11.5 cm

Folios 31

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 823

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/527

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ śrī 3 gaṇeśāya namaḥ || ||

atha śṛī 3 kaumārīcāmuṇḍādevyāyai (2) prāsādopari

cūlikāsthāpanakalaśārccanavalyārccaṇavidhi lli(3)te(!) || ||

yajamānsya puṣpabhājana || adyādi || vākya ||

yajamānasya mānava(4)gotra śrī 2 jaya bhūpatīndramallavarmmaṇa [[śrīśrīśrī]] cāmuṇḍakaumārīdevyayai [[prītyarthaṃ jīrṇṇoddhāra]] prasā(5)dopari, cūlikāsthāpanakalaśārccanavalyārccaṇa pūjā katuṃ puṣpa(6)bhājanaṃ samarppayāmiḥ || || (fol.1v1–6)

End

yajamāna abhiṣeka || hṅavane hnaskana taya || (31r1)

kalaśayā laṃkhana hāye || ūkāraṃ vāyuvījaṃ |||| ceta ||

śrīkhaṇḍa caṇḍa candanaṃ (2) divyaṃ || sindūra || vīreśvarī mahāvīra || trailokyamohanīsyā ri(3)pudanī || svagona || siddhārthaṃ dadhipāvanaṃ ca sugunaṃ || svānayā || haṃśī pūrvvā(4)dhīkārī || pūrṇṇacandra yāya || kaumārī visarjjana yāya || sarvvamaṅgalamāṅgalye (5) || sākṣi thāya || || (fols. 30v7–31r5)

Colophon

iti cūlikāsthāpanavidhi samāptaḥ || || (6)

❖ samvat 823 naṣṭa śrāvaṇa sudi 13 śrī 2 jaya bhūpatīndramalladevasa(7)na togaṇayā cūlakā chāyā dina || || || śubham astu || (fol. 31r5–7)

Microfilm Details

Reel No. A 445/11

Date of Filming 17-11-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 12-06-2008

Bibliography